B 332-31 Bījodāharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/31
Title: Bījodāharaṇa
Dimensions: 24.9 x 9.9 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6473
Remarks:


Reel No. B 332-31 Inventory No. 12180

Title Bījodāharaṇa

Author Bhāskara

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 10.0 cm

Folios 94

Lines per Folio 8–9

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: bī. u. and word śrīḥ

Place of Deposit NAK

Accession No. 5/6473

Manuscript Features

On the exposure 2 is written:

bījodāharṇam

śrīmadbījodāharaṇaptratrasaṅkhyā 94

Excerpts

Beginning

śrīgaṇeśāya namaḥ

naumi moreśvaraṃ devaṃ bhaktānugrahakārakaṃ ||

prārabdhasya (2) hi kāryasya sarvadā siddhidaṃ bhuvi || 1 ||

bhaktasvabhīṣṭavaradā vidhimukhyapūjyā

(3) yanmohamohitam idaṃ jagadādibhūtā ||

devīkulasya karavīrapurasthitā me

citte (4) sadaiva kamalā kamalālayā syāt || 2 ||

atha guru praśaṃsām āha || (fol. 1v1–4)

«Sub-colophon:»

iti śrī(6)bhāskarakṛte bījasyodāharaṇe anekavarṇasamīkaraṇakhaṇḍasyodāharaṇam || || (fol. 94v5–6)

End

athāvyaktā(7)haraṇabhedāḥ ||

varṇāghaṃ vediti ○ vargaprakṛtyā iti ○ atrāghaṃ varṇaṃ śodhayed ityapakṣād ity ā(8)dinā pakṣayoḥ samaśodhane kṛte sati avyaktavargādikam avaśeṣaṃ bhavati || tadā ekasya (9) pakṣasya uktavat pakṣau taṣṭedenā nihatyety ādinā mūlaṃ grāhyaṃ vargaprakṛtyā parapakṣa (fol. 94v6–9)

Microfilm Details

Reel No. B 332/31

Date of Filming 01-08-1972

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks text begins from third exposure

Catalogued by JU/MS

Date 25-01-2006

Bibliography