B 332-31 Bījodāharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/31
Title: Bījodāharaṇa
Dimensions: 24.9 x 9.9 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6473
Remarks:
Reel No. B 332-31 Inventory No. 12180
Title Bījodāharaṇa
Author Bhāskara
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.0 x 10.0 cm
Folios 94
Lines per Folio 8–9
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: bī. u. and word śrīḥ
Place of Deposit NAK
Accession No. 5/6473
Manuscript Features
On the exposure 2 is written:
bījodāharṇam
śrīmadbījodāharaṇaptratrasaṅkhyā 94
Excerpts
Beginning
śrīgaṇeśāya namaḥ
naumi moreśvaraṃ devaṃ bhaktānugrahakārakaṃ ||
prārabdhasya (2) hi kāryasya sarvadā siddhidaṃ bhuvi || 1 ||
bhaktasvabhīṣṭavaradā vidhimukhyapūjyā
(3) yanmohamohitam idaṃ jagadādibhūtā ||
devīkulasya karavīrapurasthitā me
citte (4) sadaiva kamalā kamalālayā syāt || 2 ||
atha guru praśaṃsām āha || (fol. 1v1–4)
«Sub-colophon:»
iti śrī(6)bhāskarakṛte bījasyodāharaṇe anekavarṇasamīkaraṇakhaṇḍasyodāharaṇam || || (fol. 94v5–6)
End
athāvyaktā(7)haraṇabhedāḥ ||
varṇāghaṃ vediti ○ vargaprakṛtyā iti ○ atrāghaṃ varṇaṃ śodhayed ityapakṣād ity ā(8)dinā pakṣayoḥ samaśodhane kṛte sati avyaktavargādikam avaśeṣaṃ bhavati || tadā ekasya (9) pakṣasya uktavat pakṣau taṣṭedenā nihatyety ādinā mūlaṃ grāhyaṃ vargaprakṛtyā parapakṣa (fol. 94v6–9)
Microfilm Details
Reel No. B 332/31
Date of Filming 01-08-1972
Exposures 97
Used Copy Kathmandu
Type of Film positive
Remarks text begins from third exposure
Catalogued by JU/MS
Date 25-01-2006
Bibliography